Declension table of ?gātrabhañjana

Deva

NeuterSingularDualPlural
Nominativegātrabhañjanam gātrabhañjane gātrabhañjanāni
Vocativegātrabhañjana gātrabhañjane gātrabhañjanāni
Accusativegātrabhañjanam gātrabhañjane gātrabhañjanāni
Instrumentalgātrabhañjanena gātrabhañjanābhyām gātrabhañjanaiḥ
Dativegātrabhañjanāya gātrabhañjanābhyām gātrabhañjanebhyaḥ
Ablativegātrabhañjanāt gātrabhañjanābhyām gātrabhañjanebhyaḥ
Genitivegātrabhañjanasya gātrabhañjanayoḥ gātrabhañjanānām
Locativegātrabhañjane gātrabhañjanayoḥ gātrabhañjaneṣu

Compound gātrabhañjana -

Adverb -gātrabhañjanam -gātrabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria