Declension table of ?gātrānulepanī

Deva

FeminineSingularDualPlural
Nominativegātrānulepanī gātrānulepanyau gātrānulepanyaḥ
Vocativegātrānulepani gātrānulepanyau gātrānulepanyaḥ
Accusativegātrānulepanīm gātrānulepanyau gātrānulepanīḥ
Instrumentalgātrānulepanyā gātrānulepanībhyām gātrānulepanībhiḥ
Dativegātrānulepanyai gātrānulepanībhyām gātrānulepanībhyaḥ
Ablativegātrānulepanyāḥ gātrānulepanībhyām gātrānulepanībhyaḥ
Genitivegātrānulepanyāḥ gātrānulepanyoḥ gātrānulepanīnām
Locativegātrānulepanyām gātrānulepanyoḥ gātrānulepanīṣu

Compound gātrānulepani - gātrānulepanī -

Adverb -gātrānulepani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria