Declension table of ?gāthina

Deva

MasculineSingularDualPlural
Nominativegāthinaḥ gāthinau gāthināḥ
Vocativegāthina gāthinau gāthināḥ
Accusativegāthinam gāthinau gāthinān
Instrumentalgāthinena gāthinābhyām gāthinaiḥ gāthinebhiḥ
Dativegāthināya gāthinābhyām gāthinebhyaḥ
Ablativegāthināt gāthinābhyām gāthinebhyaḥ
Genitivegāthinasya gāthinayoḥ gāthinānām
Locativegāthine gāthinayoḥ gāthineṣu

Compound gāthina -

Adverb -gāthinam -gāthināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria