Declension table of ?gāthapati

Deva

MasculineSingularDualPlural
Nominativegāthapatiḥ gāthapatī gāthapatayaḥ
Vocativegāthapate gāthapatī gāthapatayaḥ
Accusativegāthapatim gāthapatī gāthapatīn
Instrumentalgāthapatinā gāthapatibhyām gāthapatibhiḥ
Dativegāthapataye gāthapatibhyām gāthapatibhyaḥ
Ablativegāthapateḥ gāthapatibhyām gāthapatibhyaḥ
Genitivegāthapateḥ gāthapatyoḥ gāthapatīnām
Locativegāthapatau gāthapatyoḥ gāthapatiṣu

Compound gāthapati -

Adverb -gāthapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria