Declension table of ?gāthāntara

Deva

MasculineSingularDualPlural
Nominativegāthāntaraḥ gāthāntarau gāthāntarāḥ
Vocativegāthāntara gāthāntarau gāthāntarāḥ
Accusativegāthāntaram gāthāntarau gāthāntarān
Instrumentalgāthāntareṇa gāthāntarābhyām gāthāntaraiḥ gāthāntarebhiḥ
Dativegāthāntarāya gāthāntarābhyām gāthāntarebhyaḥ
Ablativegāthāntarāt gāthāntarābhyām gāthāntarebhyaḥ
Genitivegāthāntarasya gāthāntarayoḥ gāthāntarāṇām
Locativegāthāntare gāthāntarayoḥ gāthāntareṣu

Compound gāthāntara -

Adverb -gāthāntaram -gāthāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria