Declension table of ?gāthānārāśaṃsī

Deva

FeminineSingularDualPlural
Nominativegāthānārāśaṃsī gāthānārāśaṃsyau gāthānārāśaṃsyaḥ
Vocativegāthānārāśaṃsi gāthānārāśaṃsyau gāthānārāśaṃsyaḥ
Accusativegāthānārāśaṃsīm gāthānārāśaṃsyau gāthānārāśaṃsīḥ
Instrumentalgāthānārāśaṃsyā gāthānārāśaṃsībhyām gāthānārāśaṃsībhiḥ
Dativegāthānārāśaṃsyai gāthānārāśaṃsībhyām gāthānārāśaṃsībhyaḥ
Ablativegāthānārāśaṃsyāḥ gāthānārāśaṃsībhyām gāthānārāśaṃsībhyaḥ
Genitivegāthānārāśaṃsyāḥ gāthānārāśaṃsyoḥ gāthānārāśaṃsīnām
Locativegāthānārāśaṃsyām gāthānārāśaṃsyoḥ gāthānārāśaṃsīṣu

Compound gāthānārāśaṃsi - gāthānārāśaṃsī -

Adverb -gāthānārāśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria