Declension table of ?gātānugatikī

Deva

FeminineSingularDualPlural
Nominativegātānugatikī gātānugatikyau gātānugatikyaḥ
Vocativegātānugatiki gātānugatikyau gātānugatikyaḥ
Accusativegātānugatikīm gātānugatikyau gātānugatikīḥ
Instrumentalgātānugatikyā gātānugatikībhyām gātānugatikībhiḥ
Dativegātānugatikyai gātānugatikībhyām gātānugatikībhyaḥ
Ablativegātānugatikyāḥ gātānugatikībhyām gātānugatikībhyaḥ
Genitivegātānugatikyāḥ gātānugatikyoḥ gātānugatikīnām
Locativegātānugatikyām gātānugatikyoḥ gātānugatikīṣu

Compound gātānugatiki - gātānugatikī -

Adverb -gātānugatiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria