Declension table of ?gātāgatika

Deva

NeuterSingularDualPlural
Nominativegātāgatikam gātāgatike gātāgatikāni
Vocativegātāgatika gātāgatike gātāgatikāni
Accusativegātāgatikam gātāgatike gātāgatikāni
Instrumentalgātāgatikena gātāgatikābhyām gātāgatikaiḥ
Dativegātāgatikāya gātāgatikābhyām gātāgatikebhyaḥ
Ablativegātāgatikāt gātāgatikābhyām gātāgatikebhyaḥ
Genitivegātāgatikasya gātāgatikayoḥ gātāgatikānām
Locativegātāgatike gātāgatikayoḥ gātāgatikeṣu

Compound gātāgatika -

Adverb -gātāgatikam -gātāgatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria