Declension table of ?gārutmatā

Deva

FeminineSingularDualPlural
Nominativegārutmatā gārutmate gārutmatāḥ
Vocativegārutmate gārutmate gārutmatāḥ
Accusativegārutmatām gārutmate gārutmatāḥ
Instrumentalgārutmatayā gārutmatābhyām gārutmatābhiḥ
Dativegārutmatāyai gārutmatābhyām gārutmatābhyaḥ
Ablativegārutmatāyāḥ gārutmatābhyām gārutmatābhyaḥ
Genitivegārutmatāyāḥ gārutmatayoḥ gārutmatānām
Locativegārutmatāyām gārutmatayoḥ gārutmatāsu

Adverb -gārutmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria