Declension table of ?gārutmata

Deva

NeuterSingularDualPlural
Nominativegārutmatam gārutmate gārutmatāni
Vocativegārutmata gārutmate gārutmatāni
Accusativegārutmatam gārutmate gārutmatāni
Instrumentalgārutmatena gārutmatābhyām gārutmataiḥ
Dativegārutmatāya gārutmatābhyām gārutmatebhyaḥ
Ablativegārutmatāt gārutmatābhyām gārutmatebhyaḥ
Genitivegārutmatasya gārutmatayoḥ gārutmatānām
Locativegārutmate gārutmatayoḥ gārutmateṣu

Compound gārutmata -

Adverb -gārutmatam -gārutmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria