Declension table of ?gārutmata

Deva

MasculineSingularDualPlural
Nominativegārutmataḥ gārutmatau gārutmatāḥ
Vocativegārutmata gārutmatau gārutmatāḥ
Accusativegārutmatam gārutmatau gārutmatān
Instrumentalgārutmatena gārutmatābhyām gārutmataiḥ gārutmatebhiḥ
Dativegārutmatāya gārutmatābhyām gārutmatebhyaḥ
Ablativegārutmatāt gārutmatābhyām gārutmatebhyaḥ
Genitivegārutmatasya gārutmatayoḥ gārutmatānām
Locativegārutmate gārutmatayoḥ gārutmateṣu

Compound gārutmata -

Adverb -gārutmatam -gārutmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria