Declension table of ?gāruḍopaniṣad

Deva

FeminineSingularDualPlural
Nominativegāruḍopaniṣat gāruḍopaniṣadau gāruḍopaniṣadaḥ
Vocativegāruḍopaniṣat gāruḍopaniṣadau gāruḍopaniṣadaḥ
Accusativegāruḍopaniṣadam gāruḍopaniṣadau gāruḍopaniṣadaḥ
Instrumentalgāruḍopaniṣadā gāruḍopaniṣadbhyām gāruḍopaniṣadbhiḥ
Dativegāruḍopaniṣade gāruḍopaniṣadbhyām gāruḍopaniṣadbhyaḥ
Ablativegāruḍopaniṣadaḥ gāruḍopaniṣadbhyām gāruḍopaniṣadbhyaḥ
Genitivegāruḍopaniṣadaḥ gāruḍopaniṣadoḥ gāruḍopaniṣadām
Locativegāruḍopaniṣadi gāruḍopaniṣadoḥ gāruḍopaniṣatsu

Compound gāruḍopaniṣat -

Adverb -gāruḍopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria