Declension table of ?gāruḍī

Deva

FeminineSingularDualPlural
Nominativegāruḍī gāruḍyau gāruḍyaḥ
Vocativegāruḍi gāruḍyau gāruḍyaḥ
Accusativegāruḍīm gāruḍyau gāruḍīḥ
Instrumentalgāruḍyā gāruḍībhyām gāruḍībhiḥ
Dativegāruḍyai gāruḍībhyām gāruḍībhyaḥ
Ablativegāruḍyāḥ gāruḍībhyām gāruḍībhyaḥ
Genitivegāruḍyāḥ gāruḍyoḥ gāruḍīnām
Locativegāruḍyām gāruḍyoḥ gāruḍīṣu

Compound gāruḍi - gāruḍī -

Adverb -gāruḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria