Declension table of ?gārhapatyāyatana

Deva

NeuterSingularDualPlural
Nominativegārhapatyāyatanam gārhapatyāyatane gārhapatyāyatanāni
Vocativegārhapatyāyatana gārhapatyāyatane gārhapatyāyatanāni
Accusativegārhapatyāyatanam gārhapatyāyatane gārhapatyāyatanāni
Instrumentalgārhapatyāyatanena gārhapatyāyatanābhyām gārhapatyāyatanaiḥ
Dativegārhapatyāyatanāya gārhapatyāyatanābhyām gārhapatyāyatanebhyaḥ
Ablativegārhapatyāyatanāt gārhapatyāyatanābhyām gārhapatyāyatanebhyaḥ
Genitivegārhapatyāyatanasya gārhapatyāyatanayoḥ gārhapatyāyatanānām
Locativegārhapatyāyatane gārhapatyāyatanayoḥ gārhapatyāyataneṣu

Compound gārhapatyāyatana -

Adverb -gārhapatyāyatanam -gārhapatyāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria