Declension table of gārhapata

Deva

NeuterSingularDualPlural
Nominativegārhapatam gārhapate gārhapatāni
Vocativegārhapata gārhapate gārhapatāni
Accusativegārhapatam gārhapate gārhapatāni
Instrumentalgārhapatena gārhapatābhyām gārhapataiḥ
Dativegārhapatāya gārhapatābhyām gārhapatebhyaḥ
Ablativegārhapatāt gārhapatābhyām gārhapatebhyaḥ
Genitivegārhapatasya gārhapatayoḥ gārhapatānām
Locativegārhapate gārhapatayoḥ gārhapateṣu

Compound gārhapata -

Adverb -gārhapatam -gārhapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria