Declension table of ?gārgyatara

Deva

MasculineSingularDualPlural
Nominativegārgyataraḥ gārgyatarau gārgyatarāḥ
Vocativegārgyatara gārgyatarau gārgyatarāḥ
Accusativegārgyataram gārgyatarau gārgyatarān
Instrumentalgārgyatareṇa gārgyatarābhyām gārgyataraiḥ gārgyatarebhiḥ
Dativegārgyatarāya gārgyatarābhyām gārgyatarebhyaḥ
Ablativegārgyatarāt gārgyatarābhyām gārgyatarebhyaḥ
Genitivegārgyatarasya gārgyatarayoḥ gārgyatarāṇām
Locativegārgyatare gārgyatarayoḥ gārgyatareṣu

Compound gārgyatara -

Adverb -gārgyataram -gārgyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria