Declension table of ?gārgyapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativegārgyapariśiṣṭam gārgyapariśiṣṭe gārgyapariśiṣṭāni
Vocativegārgyapariśiṣṭa gārgyapariśiṣṭe gārgyapariśiṣṭāni
Accusativegārgyapariśiṣṭam gārgyapariśiṣṭe gārgyapariśiṣṭāni
Instrumentalgārgyapariśiṣṭena gārgyapariśiṣṭābhyām gārgyapariśiṣṭaiḥ
Dativegārgyapariśiṣṭāya gārgyapariśiṣṭābhyām gārgyapariśiṣṭebhyaḥ
Ablativegārgyapariśiṣṭāt gārgyapariśiṣṭābhyām gārgyapariśiṣṭebhyaḥ
Genitivegārgyapariśiṣṭasya gārgyapariśiṣṭayoḥ gārgyapariśiṣṭānām
Locativegārgyapariśiṣṭe gārgyapariśiṣṭayoḥ gārgyapariśiṣṭeṣu

Compound gārgyapariśiṣṭa -

Adverb -gārgyapariśiṣṭam -gārgyapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria