Declension table of ?gārgyāyaṇaka

Deva

NeuterSingularDualPlural
Nominativegārgyāyaṇakam gārgyāyaṇake gārgyāyaṇakāni
Vocativegārgyāyaṇaka gārgyāyaṇake gārgyāyaṇakāni
Accusativegārgyāyaṇakam gārgyāyaṇake gārgyāyaṇakāni
Instrumentalgārgyāyaṇakena gārgyāyaṇakābhyām gārgyāyaṇakaiḥ
Dativegārgyāyaṇakāya gārgyāyaṇakābhyām gārgyāyaṇakebhyaḥ
Ablativegārgyāyaṇakāt gārgyāyaṇakābhyām gārgyāyaṇakebhyaḥ
Genitivegārgyāyaṇakasya gārgyāyaṇakayoḥ gārgyāyaṇakānām
Locativegārgyāyaṇake gārgyāyaṇakayoḥ gārgyāyaṇakeṣu

Compound gārgyāyaṇaka -

Adverb -gārgyāyaṇakam -gārgyāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria