Declension table of gārgīya

Deva

NeuterSingularDualPlural
Nominativegārgīyam gārgīye gārgīyāṇi
Vocativegārgīya gārgīye gārgīyāṇi
Accusativegārgīyam gārgīye gārgīyāṇi
Instrumentalgārgīyeṇa gārgīyābhyām gārgīyaiḥ
Dativegārgīyāya gārgīyābhyām gārgīyebhyaḥ
Ablativegārgīyāt gārgīyābhyām gārgīyebhyaḥ
Genitivegārgīyasya gārgīyayoḥ gārgīyāṇām
Locativegārgīye gārgīyayoḥ gārgīyeṣu

Compound gārgīya -

Adverb -gārgīyam -gārgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria