Declension table of ?gārgīputrakāyaṇi

Deva

MasculineSingularDualPlural
Nominativegārgīputrakāyaṇiḥ gārgīputrakāyaṇī gārgīputrakāyaṇayaḥ
Vocativegārgīputrakāyaṇe gārgīputrakāyaṇī gārgīputrakāyaṇayaḥ
Accusativegārgīputrakāyaṇim gārgīputrakāyaṇī gārgīputrakāyaṇīn
Instrumentalgārgīputrakāyaṇinā gārgīputrakāyaṇibhyām gārgīputrakāyaṇibhiḥ
Dativegārgīputrakāyaṇaye gārgīputrakāyaṇibhyām gārgīputrakāyaṇibhyaḥ
Ablativegārgīputrakāyaṇeḥ gārgīputrakāyaṇibhyām gārgīputrakāyaṇibhyaḥ
Genitivegārgīputrakāyaṇeḥ gārgīputrakāyaṇyoḥ gārgīputrakāyaṇīnām
Locativegārgīputrakāyaṇau gārgīputrakāyaṇyoḥ gārgīputrakāyaṇiṣu

Compound gārgīputrakāyaṇi -

Adverb -gārgīputrakāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria