Declension table of ?gārgīputra

Deva

MasculineSingularDualPlural
Nominativegārgīputraḥ gārgīputrau gārgīputrāḥ
Vocativegārgīputra gārgīputrau gārgīputrāḥ
Accusativegārgīputram gārgīputrau gārgīputrān
Instrumentalgārgīputreṇa gārgīputrābhyām gārgīputraiḥ gārgīputrebhiḥ
Dativegārgīputrāya gārgīputrābhyām gārgīputrebhyaḥ
Ablativegārgīputrāt gārgīputrābhyām gārgīputrebhyaḥ
Genitivegārgīputrasya gārgīputrayoḥ gārgīputrāṇām
Locativegārgīputre gārgīputrayoḥ gārgīputreṣu

Compound gārgīputra -

Adverb -gārgīputram -gārgīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria