Declension table of gārgi

Deva

MasculineSingularDualPlural
Nominativegārgiḥ gārgī gārgayaḥ
Vocativegārge gārgī gārgayaḥ
Accusativegārgim gārgī gārgīn
Instrumentalgārgiṇā gārgibhyām gārgibhiḥ
Dativegārgaye gārgibhyām gārgibhyaḥ
Ablativegārgeḥ gārgibhyām gārgibhyaḥ
Genitivegārgeḥ gārgyoḥ gārgīṇām
Locativegārgau gārgyoḥ gārgiṣu

Compound gārgi -

Adverb -gārgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria