Declension table of ?gārgābhārya

Deva

MasculineSingularDualPlural
Nominativegārgābhāryaḥ gārgābhāryau gārgābhāryāḥ
Vocativegārgābhārya gārgābhāryau gārgābhāryāḥ
Accusativegārgābhāryam gārgābhāryau gārgābhāryān
Instrumentalgārgābhāryeṇa gārgābhāryābhyām gārgābhāryaiḥ gārgābhāryebhiḥ
Dativegārgābhāryāya gārgābhāryābhyām gārgābhāryebhyaḥ
Ablativegārgābhāryāt gārgābhāryābhyām gārgābhāryebhyaḥ
Genitivegārgābhāryasya gārgābhāryayoḥ gārgābhāryāṇām
Locativegārgābhārye gārgābhāryayoḥ gārgābhāryeṣu

Compound gārgābhārya -

Adverb -gārgābhāryam -gārgābhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria