Declension table of ?gārdhrarājita

Deva

NeuterSingularDualPlural
Nominativegārdhrarājitam gārdhrarājite gārdhrarājitāni
Vocativegārdhrarājita gārdhrarājite gārdhrarājitāni
Accusativegārdhrarājitam gārdhrarājite gārdhrarājitāni
Instrumentalgārdhrarājitena gārdhrarājitābhyām gārdhrarājitaiḥ
Dativegārdhrarājitāya gārdhrarājitābhyām gārdhrarājitebhyaḥ
Ablativegārdhrarājitāt gārdhrarājitābhyām gārdhrarājitebhyaḥ
Genitivegārdhrarājitasya gārdhrarājitayoḥ gārdhrarājitānām
Locativegārdhrarājite gārdhrarājitayoḥ gārdhrarājiteṣu

Compound gārdhrarājita -

Adverb -gārdhrarājitam -gārdhrarājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria