Declension table of ?gārdabharathikā

Deva

FeminineSingularDualPlural
Nominativegārdabharathikā gārdabharathike gārdabharathikāḥ
Vocativegārdabharathike gārdabharathike gārdabharathikāḥ
Accusativegārdabharathikām gārdabharathike gārdabharathikāḥ
Instrumentalgārdabharathikayā gārdabharathikābhyām gārdabharathikābhiḥ
Dativegārdabharathikāyai gārdabharathikābhyām gārdabharathikābhyaḥ
Ablativegārdabharathikāyāḥ gārdabharathikābhyām gārdabharathikābhyaḥ
Genitivegārdabharathikāyāḥ gārdabharathikayoḥ gārdabharathikānām
Locativegārdabharathikāyām gārdabharathikayoḥ gārdabharathikāsu

Adverb -gārdabharathikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria