Declension table of ?gārdabharathika

Deva

NeuterSingularDualPlural
Nominativegārdabharathikam gārdabharathike gārdabharathikāni
Vocativegārdabharathika gārdabharathike gārdabharathikāni
Accusativegārdabharathikam gārdabharathike gārdabharathikāni
Instrumentalgārdabharathikena gārdabharathikābhyām gārdabharathikaiḥ
Dativegārdabharathikāya gārdabharathikābhyām gārdabharathikebhyaḥ
Ablativegārdabharathikāt gārdabharathikābhyām gārdabharathikebhyaḥ
Genitivegārdabharathikasya gārdabharathikayoḥ gārdabharathikānām
Locativegārdabharathike gārdabharathikayoḥ gārdabharathikeṣu

Compound gārdabharathika -

Adverb -gārdabharathikam -gārdabharathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria