Declension table of ?gārdabharathika

Deva

MasculineSingularDualPlural
Nominativegārdabharathikaḥ gārdabharathikau gārdabharathikāḥ
Vocativegārdabharathika gārdabharathikau gārdabharathikāḥ
Accusativegārdabharathikam gārdabharathikau gārdabharathikān
Instrumentalgārdabharathikena gārdabharathikābhyām gārdabharathikaiḥ gārdabharathikebhiḥ
Dativegārdabharathikāya gārdabharathikābhyām gārdabharathikebhyaḥ
Ablativegārdabharathikāt gārdabharathikābhyām gārdabharathikebhyaḥ
Genitivegārdabharathikasya gārdabharathikayoḥ gārdabharathikānām
Locativegārdabharathike gārdabharathikayoḥ gārdabharathikeṣu

Compound gārdabharathika -

Adverb -gārdabharathikam -gārdabharathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria