Declension table of gārbhika

Deva

NeuterSingularDualPlural
Nominativegārbhikam gārbhike gārbhikāṇi
Vocativegārbhika gārbhike gārbhikāṇi
Accusativegārbhikam gārbhike gārbhikāṇi
Instrumentalgārbhikeṇa gārbhikābhyām gārbhikaiḥ
Dativegārbhikāya gārbhikābhyām gārbhikebhyaḥ
Ablativegārbhikāt gārbhikābhyām gārbhikebhyaḥ
Genitivegārbhikasya gārbhikayoḥ gārbhikāṇām
Locativegārbhike gārbhikayoḥ gārbhikeṣu

Compound gārbhika -

Adverb -gārbhikam -gārbhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria