Declension table of ?gāntu

Deva

MasculineSingularDualPlural
Nominativegāntuḥ gāntū gāntavaḥ
Vocativegānto gāntū gāntavaḥ
Accusativegāntum gāntū gāntūn
Instrumentalgāntunā gāntubhyām gāntubhiḥ
Dativegāntave gāntubhyām gāntubhyaḥ
Ablativegāntoḥ gāntubhyām gāntubhyaḥ
Genitivegāntoḥ gāntvoḥ gāntūnām
Locativegāntau gāntvoḥ gāntuṣu

Compound gāntu -

Adverb -gāntu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria