Declension table of gāndhika

Deva

NeuterSingularDualPlural
Nominativegāndhikam gāndhike gāndhikāni
Vocativegāndhika gāndhike gāndhikāni
Accusativegāndhikam gāndhike gāndhikāni
Instrumentalgāndhikena gāndhikābhyām gāndhikaiḥ
Dativegāndhikāya gāndhikābhyām gāndhikebhyaḥ
Ablativegāndhikāt gāndhikābhyām gāndhikebhyaḥ
Genitivegāndhikasya gāndhikayoḥ gāndhikānām
Locativegāndhike gāndhikayoḥ gāndhikeṣu

Compound gāndhika -

Adverb -gāndhikam -gāndhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria