Declension table of ?gāndharvika

Deva

MasculineSingularDualPlural
Nominativegāndharvikaḥ gāndharvikau gāndharvikāḥ
Vocativegāndharvika gāndharvikau gāndharvikāḥ
Accusativegāndharvikam gāndharvikau gāndharvikān
Instrumentalgāndharvikeṇa gāndharvikābhyām gāndharvikaiḥ gāndharvikebhiḥ
Dativegāndharvikāya gāndharvikābhyām gāndharvikebhyaḥ
Ablativegāndharvikāt gāndharvikābhyām gāndharvikebhyaḥ
Genitivegāndharvikasya gāndharvikayoḥ gāndharvikāṇām
Locativegāndharvike gāndharvikayoḥ gāndharvikeṣu

Compound gāndharvika -

Adverb -gāndharvikam -gāndharvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria