Declension table of ?gāndharvaśāstra

Deva

NeuterSingularDualPlural
Nominativegāndharvaśāstram gāndharvaśāstre gāndharvaśāstrāṇi
Vocativegāndharvaśāstra gāndharvaśāstre gāndharvaśāstrāṇi
Accusativegāndharvaśāstram gāndharvaśāstre gāndharvaśāstrāṇi
Instrumentalgāndharvaśāstreṇa gāndharvaśāstrābhyām gāndharvaśāstraiḥ
Dativegāndharvaśāstrāya gāndharvaśāstrābhyām gāndharvaśāstrebhyaḥ
Ablativegāndharvaśāstrāt gāndharvaśāstrābhyām gāndharvaśāstrebhyaḥ
Genitivegāndharvaśāstrasya gāndharvaśāstrayoḥ gāndharvaśāstrāṇām
Locativegāndharvaśāstre gāndharvaśāstrayoḥ gāndharvaśāstreṣu

Compound gāndharvaśāstra -

Adverb -gāndharvaśāstram -gāndharvaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria