Declension table of gāndharva

Deva

NeuterSingularDualPlural
Nominativegāndharvam gāndharve gāndharvāṇi
Vocativegāndharva gāndharve gāndharvāṇi
Accusativegāndharvam gāndharve gāndharvāṇi
Instrumentalgāndharveṇa gāndharvābhyām gāndharvaiḥ
Dativegāndharvāya gāndharvābhyām gāndharvebhyaḥ
Ablativegāndharvāt gāndharvābhyām gāndharvebhyaḥ
Genitivegāndharvasya gāndharvayoḥ gāndharvāṇām
Locativegāndharve gāndharvayoḥ gāndharveṣu

Compound gāndharva -

Adverb -gāndharvam -gāndharvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria