Declension table of gāndharva

Deva

MasculineSingularDualPlural
Nominativegāndharvaḥ gāndharvau gāndharvāḥ
Vocativegāndharva gāndharvau gāndharvāḥ
Accusativegāndharvam gāndharvau gāndharvān
Instrumentalgāndharveṇa gāndharvābhyām gāndharvaiḥ gāndharvebhiḥ
Dativegāndharvāya gāndharvābhyām gāndharvebhyaḥ
Ablativegāndharvāt gāndharvābhyām gāndharvebhyaḥ
Genitivegāndharvasya gāndharvayoḥ gāndharvāṇām
Locativegāndharve gāndharvayoḥ gāndharveṣu

Compound gāndharva -

Adverb -gāndharvam -gāndharvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria