Declension table of ?gāndhapiṅgaleya

Deva

MasculineSingularDualPlural
Nominativegāndhapiṅgaleyaḥ gāndhapiṅgaleyau gāndhapiṅgaleyāḥ
Vocativegāndhapiṅgaleya gāndhapiṅgaleyau gāndhapiṅgaleyāḥ
Accusativegāndhapiṅgaleyam gāndhapiṅgaleyau gāndhapiṅgaleyān
Instrumentalgāndhapiṅgaleyena gāndhapiṅgaleyābhyām gāndhapiṅgaleyaiḥ gāndhapiṅgaleyebhiḥ
Dativegāndhapiṅgaleyāya gāndhapiṅgaleyābhyām gāndhapiṅgaleyebhyaḥ
Ablativegāndhapiṅgaleyāt gāndhapiṅgaleyābhyām gāndhapiṅgaleyebhyaḥ
Genitivegāndhapiṅgaleyasya gāndhapiṅgaleyayoḥ gāndhapiṅgaleyānām
Locativegāndhapiṅgaleye gāndhapiṅgaleyayoḥ gāndhapiṅgaleyeṣu

Compound gāndhapiṅgaleya -

Adverb -gāndhapiṅgaleyam -gāndhapiṅgaleyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria