Declension table of gāndhāra

Deva

NeuterSingularDualPlural
Nominativegāndhāram gāndhāre gāndhārāṇi
Vocativegāndhāra gāndhāre gāndhārāṇi
Accusativegāndhāram gāndhāre gāndhārāṇi
Instrumentalgāndhāreṇa gāndhārābhyām gāndhāraiḥ
Dativegāndhārāya gāndhārābhyām gāndhārebhyaḥ
Ablativegāndhārāt gāndhārābhyām gāndhārebhyaḥ
Genitivegāndhārasya gāndhārayoḥ gāndhārāṇām
Locativegāndhāre gāndhārayoḥ gāndhāreṣu

Compound gāndhāra -

Adverb -gāndhāram -gāndhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria