Declension table of ?gānacchalā

Deva

FeminineSingularDualPlural
Nominativegānacchalā gānacchale gānacchalāḥ
Vocativegānacchale gānacchale gānacchalāḥ
Accusativegānacchalām gānacchale gānacchalāḥ
Instrumentalgānacchalayā gānacchalābhyām gānacchalābhiḥ
Dativegānacchalāyai gānacchalābhyām gānacchalābhyaḥ
Ablativegānacchalāyāḥ gānacchalābhyām gānacchalābhyaḥ
Genitivegānacchalāyāḥ gānacchalayoḥ gānacchalānām
Locativegānacchalāyām gānacchalayoḥ gānacchalāsu

Adverb -gānacchalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria