Declension table of gāmbhīrya

Deva

NeuterSingularDualPlural
Nominativegāmbhīryam gāmbhīrye gāmbhīryāṇi
Vocativegāmbhīrya gāmbhīrye gāmbhīryāṇi
Accusativegāmbhīryam gāmbhīrye gāmbhīryāṇi
Instrumentalgāmbhīryeṇa gāmbhīryābhyām gāmbhīryaiḥ
Dativegāmbhīryāya gāmbhīryābhyām gāmbhīryebhyaḥ
Ablativegāmbhīryāt gāmbhīryābhyām gāmbhīryebhyaḥ
Genitivegāmbhīryasya gāmbhīryayoḥ gāmbhīryāṇām
Locativegāmbhīrye gāmbhīryayoḥ gāmbhīryeṣu

Compound gāmbhīrya -

Adverb -gāmbhīryam -gāmbhīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria