Declension table of ?gāloḍitā

Deva

FeminineSingularDualPlural
Nominativegāloḍitā gāloḍite gāloḍitāḥ
Vocativegāloḍite gāloḍite gāloḍitāḥ
Accusativegāloḍitām gāloḍite gāloḍitāḥ
Instrumentalgāloḍitayā gāloḍitābhyām gāloḍitābhiḥ
Dativegāloḍitāyai gāloḍitābhyām gāloḍitābhyaḥ
Ablativegāloḍitāyāḥ gāloḍitābhyām gāloḍitābhyaḥ
Genitivegāloḍitāyāḥ gāloḍitayoḥ gāloḍitānām
Locativegāloḍitāyām gāloḍitayoḥ gāloḍitāsu

Adverb -gāloḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria