Declension table of gālava

Deva

MasculineSingularDualPlural
Nominativegālavaḥ gālavau gālavāḥ
Vocativegālava gālavau gālavāḥ
Accusativegālavam gālavau gālavān
Instrumentalgālavena gālavābhyām gālavaiḥ gālavebhiḥ
Dativegālavāya gālavābhyām gālavebhyaḥ
Ablativegālavāt gālavābhyām gālavebhyaḥ
Genitivegālavasya gālavayoḥ gālavānām
Locativegālave gālavayoḥ gālaveṣu

Compound gālava -

Adverb -gālavam -gālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria