Declension table of ?gāhanīya

Deva

MasculineSingularDualPlural
Nominativegāhanīyaḥ gāhanīyau gāhanīyāḥ
Vocativegāhanīya gāhanīyau gāhanīyāḥ
Accusativegāhanīyam gāhanīyau gāhanīyān
Instrumentalgāhanīyena gāhanīyābhyām gāhanīyaiḥ gāhanīyebhiḥ
Dativegāhanīyāya gāhanīyābhyām gāhanīyebhyaḥ
Ablativegāhanīyāt gāhanīyābhyām gāhanīyebhyaḥ
Genitivegāhanīyasya gāhanīyayoḥ gāhanīyānām
Locativegāhanīye gāhanīyayoḥ gāhanīyeṣu

Compound gāhanīya -

Adverb -gāhanīyam -gāhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria