Declension table of ?gāganāyasā

Deva

FeminineSingularDualPlural
Nominativegāganāyasā gāganāyase gāganāyasāḥ
Vocativegāganāyase gāganāyase gāganāyasāḥ
Accusativegāganāyasām gāganāyase gāganāyasāḥ
Instrumentalgāganāyasayā gāganāyasābhyām gāganāyasābhiḥ
Dativegāganāyasāyai gāganāyasābhyām gāganāyasābhyaḥ
Ablativegāganāyasāyāḥ gāganāyasābhyām gāganāyasābhyaḥ
Genitivegāganāyasāyāḥ gāganāyasayoḥ gāganāyasānām
Locativegāganāyasāyām gāganāyasayoḥ gāganāyasāsu

Adverb -gāganāyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria