Declension table of ?gāganāyasa

Deva

NeuterSingularDualPlural
Nominativegāganāyasam gāganāyase gāganāyasāni
Vocativegāganāyasa gāganāyase gāganāyasāni
Accusativegāganāyasam gāganāyase gāganāyasāni
Instrumentalgāganāyasena gāganāyasābhyām gāganāyasaiḥ
Dativegāganāyasāya gāganāyasābhyām gāganāyasebhyaḥ
Ablativegāganāyasāt gāganāyasābhyām gāganāyasebhyaḥ
Genitivegāganāyasasya gāganāyasayoḥ gāganāyasānām
Locativegāganāyase gāganāyasayoḥ gāganāyaseṣu

Compound gāganāyasa -

Adverb -gāganāyasam -gāganāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria