Declension table of ?gāganāyasa

Deva

MasculineSingularDualPlural
Nominativegāganāyasaḥ gāganāyasau gāganāyasāḥ
Vocativegāganāyasa gāganāyasau gāganāyasāḥ
Accusativegāganāyasam gāganāyasau gāganāyasān
Instrumentalgāganāyasena gāganāyasābhyām gāganāyasaiḥ gāganāyasebhiḥ
Dativegāganāyasāya gāganāyasābhyām gāganāyasebhyaḥ
Ablativegāganāyasāt gāganāyasābhyām gāganāyasebhyaḥ
Genitivegāganāyasasya gāganāyasayoḥ gāganāyasānām
Locativegāganāyase gāganāyasayoḥ gāganāyaseṣu

Compound gāganāyasa -

Adverb -gāganāyasam -gāganāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria