Declension table of ?gāṅgya

Deva

NeuterSingularDualPlural
Nominativegāṅgyam gāṅgye gāṅgyāni
Vocativegāṅgya gāṅgye gāṅgyāni
Accusativegāṅgyam gāṅgye gāṅgyāni
Instrumentalgāṅgyena gāṅgyābhyām gāṅgyaiḥ
Dativegāṅgyāya gāṅgyābhyām gāṅgyebhyaḥ
Ablativegāṅgyāt gāṅgyābhyām gāṅgyebhyaḥ
Genitivegāṅgyasya gāṅgyayoḥ gāṅgyānām
Locativegāṅgye gāṅgyayoḥ gāṅgyeṣu

Compound gāṅgya -

Adverb -gāṅgyam -gāṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria