Declension table of ?gāṅgya

Deva

MasculineSingularDualPlural
Nominativegāṅgyaḥ gāṅgyau gāṅgyāḥ
Vocativegāṅgya gāṅgyau gāṅgyāḥ
Accusativegāṅgyam gāṅgyau gāṅgyān
Instrumentalgāṅgyena gāṅgyābhyām gāṅgyaiḥ gāṅgyebhiḥ
Dativegāṅgyāya gāṅgyābhyām gāṅgyebhyaḥ
Ablativegāṅgyāt gāṅgyābhyām gāṅgyebhyaḥ
Genitivegāṅgyasya gāṅgyayoḥ gāṅgyānām
Locativegāṅgye gāṅgyayoḥ gāṅgyeṣu

Compound gāṅgya -

Adverb -gāṅgyam -gāṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria