Declension table of ?gāṅgī

Deva

FeminineSingularDualPlural
Nominativegāṅgī gāṅgyau gāṅgyaḥ
Vocativegāṅgi gāṅgyau gāṅgyaḥ
Accusativegāṅgīm gāṅgyau gāṅgīḥ
Instrumentalgāṅgyā gāṅgībhyām gāṅgībhiḥ
Dativegāṅgyai gāṅgībhyām gāṅgībhyaḥ
Ablativegāṅgyāḥ gāṅgībhyām gāṅgībhyaḥ
Genitivegāṅgyāḥ gāṅgyoḥ gāṅgīnām
Locativegāṅgyām gāṅgyoḥ gāṅgīṣu

Compound gāṅgi - gāṅgī -

Adverb -gāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria