Declension table of ?gāṅgeyadeva

Deva

MasculineSingularDualPlural
Nominativegāṅgeyadevaḥ gāṅgeyadevau gāṅgeyadevāḥ
Vocativegāṅgeyadeva gāṅgeyadevau gāṅgeyadevāḥ
Accusativegāṅgeyadevam gāṅgeyadevau gāṅgeyadevān
Instrumentalgāṅgeyadevena gāṅgeyadevābhyām gāṅgeyadevaiḥ gāṅgeyadevebhiḥ
Dativegāṅgeyadevāya gāṅgeyadevābhyām gāṅgeyadevebhyaḥ
Ablativegāṅgeyadevāt gāṅgeyadevābhyām gāṅgeyadevebhyaḥ
Genitivegāṅgeyadevasya gāṅgeyadevayoḥ gāṅgeyadevānām
Locativegāṅgeyadeve gāṅgeyadevayoḥ gāṅgeyadeveṣu

Compound gāṅgeyadeva -

Adverb -gāṅgeyadevam -gāṅgeyadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria