Declension table of ?gāṅgeṣṭhī

Deva

FeminineSingularDualPlural
Nominativegāṅgeṣṭhī gāṅgeṣṭhyau gāṅgeṣṭhyaḥ
Vocativegāṅgeṣṭhi gāṅgeṣṭhyau gāṅgeṣṭhyaḥ
Accusativegāṅgeṣṭhīm gāṅgeṣṭhyau gāṅgeṣṭhīḥ
Instrumentalgāṅgeṣṭhyā gāṅgeṣṭhībhyām gāṅgeṣṭhībhiḥ
Dativegāṅgeṣṭhyai gāṅgeṣṭhībhyām gāṅgeṣṭhībhyaḥ
Ablativegāṅgeṣṭhyāḥ gāṅgeṣṭhībhyām gāṅgeṣṭhībhyaḥ
Genitivegāṅgeṣṭhyāḥ gāṅgeṣṭhyoḥ gāṅgeṣṭhīnām
Locativegāṅgeṣṭhyām gāṅgeṣṭhyoḥ gāṅgeṣṭhīṣu

Compound gāṅgeṣṭhi - gāṅgeṣṭhī -

Adverb -gāṅgeṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria