Declension table of ?gāṅgadeva

Deva

MasculineSingularDualPlural
Nominativegāṅgadevaḥ gāṅgadevau gāṅgadevāḥ
Vocativegāṅgadeva gāṅgadevau gāṅgadevāḥ
Accusativegāṅgadevam gāṅgadevau gāṅgadevān
Instrumentalgāṅgadevena gāṅgadevābhyām gāṅgadevaiḥ gāṅgadevebhiḥ
Dativegāṅgadevāya gāṅgadevābhyām gāṅgadevebhyaḥ
Ablativegāṅgadevāt gāṅgadevābhyām gāṅgadevebhyaḥ
Genitivegāṅgadevasya gāṅgadevayoḥ gāṅgadevānām
Locativegāṅgadeve gāṅgadevayoḥ gāṅgadeveṣu

Compound gāṅgadeva -

Adverb -gāṅgadevam -gāṅgadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria